Original

उपासङ्गान्षोडश योजयन्तु धनूंषि दिव्यानि तथाहरन्तु ।असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रभासम् ॥ २४ ॥

Segmented

उपासङ्गान् षोडश योजयन्तु धनूंषि दिव्यानि तथा आहरन्तु असीन् च शक्तीः च गदाः च गुर्वीः शङ्खम् च जाम्बूनद-चित्र-भासम्

Analysis

Word Lemma Parse
उपासङ्गान् उपासङ्ग pos=n,g=m,c=2,n=p
षोडश षोडशन् pos=a,g=n,c=2,n=s
योजयन्तु योजय् pos=v,p=3,n=p,l=lot
धनूंषि धनुस् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
तथा तथा pos=i
आहरन्तु आहृ pos=v,p=3,n=p,l=lot
असीन् असि pos=n,g=m,c=2,n=p
pos=i
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
गुर्वीः गुरु pos=a,g=f,c=2,n=p
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
चित्र चित्र pos=a,comp=y
भासम् भास pos=n,g=m,c=2,n=s