Original

निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि ।शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चापि विषाहिकल्पान् ॥ २३ ॥

Segmented

निबध्यताम् मे कवचम् विचित्रम् हैमम् शुभ्रम् मणि-रत्न-अवभासिन् शिरस्त्राणम् च अर्क-समान-भासम् धनुः शरान् च अपि विष-अहि-कल्पान्

Analysis

Word Lemma Parse
निबध्यताम् निबन्ध् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
हैमम् हैम pos=a,g=n,c=1,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=1,n=s
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
अवभासिन् अवभासिन् pos=a,g=n,c=1,n=s
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=1,n=s
pos=i
अर्क अर्क pos=n,comp=y
समान समान pos=a,comp=y
भासम् भास pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
विष विष pos=n,comp=y
अहि अहि pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p