Original

कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् ।सर्वान्संख्ये शत्रुसंघान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम् ॥ २२ ॥

Segmented

कुरून् रक्षन् पाण्डु-पुत्रान् जिघांसंस् त्यक्त्वा प्राणान् घोर-रूपे रणे ऽस्मिन् सर्वान् संख्ये शत्रु-सङ्घान् निहत्य दास्यामि अहम् धार्तराष्ट्राय राज्यम्

Analysis

Word Lemma Parse
कुरून् कुरु pos=n,g=m,c=2,n=p
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
जिघांसंस् जिघांस् pos=va,g=m,c=1,n=s,f=part
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
दास्यामि दा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
धार्तराष्ट्राय धार्तराष्ट्र pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s