Original

संप्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।मया कृत्यमिति जानामि सूत तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये ॥ २१ ॥

Segmented

संप्राक्रुष्टे रुद्-स्त्री-कुमारे पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यम् इति जानामि सूत तस्मात् शत्रून् धार्तराष्ट्रस्य जेष्ये

Analysis

Word Lemma Parse
संप्राक्रुष्टे संप्राक्रुश् pos=va,g=m,c=7,n=s,f=part
रुद् रुद् pos=va,comp=y,f=part
स्त्री स्त्री pos=n,comp=y
कुमारे कुमार pos=n,g=m,c=7,n=s
पराभूते पराभू pos=va,g=n,c=7,n=s,f=part
पौरुषे पौरुष pos=n,g=n,c=7,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=a,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
कृत्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
सूत सूत pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
जेष्ये जि pos=v,p=1,n=s,l=lrt