Original

श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शांतनवं महारथम् ।अथोपायात्तूर्णममित्रकर्शनो धनुर्धराणां प्रवरस्तदा वृषः ॥ २ ॥

Segmented

श्रुत्वा तु कर्णः पुरुषेन्द्रम् अच्युतम् निपातितम् शांतनवम् महा-रथम् अथ उपायात् तूर्णम् अमित्र-कर्शनः धनुर्धराणाम् प्रवरः तदा वृषः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पुरुषेन्द्रम् पुरुषेन्द्र pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अथ अथ pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
धनुर्धराणाम् धनुर्धर pos=n,g=m,c=6,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
तदा तदा pos=i
वृषः वृष pos=n,g=m,c=1,n=s