Original

एवं चैषां बुध्यमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत ।मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः सहायः स मित्रम् ॥ १९ ॥

Segmented

एवम् च एषाम् बुध्यमानः प्रभावम् गत्वा एव अहम् ताञ् जयामि अद्य सूत मित्र-द्रोहः मर्षणीयो न मे ऽयम् भग्ने सैन्ये यः सहायः स मित्रम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
बुध्यमानः बुध् pos=va,g=m,c=1,n=s,f=part
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताञ् तद् pos=n,g=m,c=2,n=p
जयामि जि pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
सूत सूत pos=n,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
मर्षणीयो मृष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भग्ने भञ्ज् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
सहायः सहाय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s