Original

तपोऽभ्युदीर्णं तपसैव गम्यते बलं बलेनापि तथा मनस्विभिः ।मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम् ॥ १८ ॥

Segmented

तपो ऽभ्युदीर्णम् तपसा एव गम्यते बलम् बलेन अपि तथा मनस्विभिः मनः च मे शत्रु-निवारणे ध्रुवम् स्व-रक्षणे च अचल-वत् व्यवस्थितम्

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
ऽभ्युदीर्णम् अभ्युदीर् pos=va,g=n,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
गम्यते गम् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
अपि अपि pos=i
तथा तथा pos=i
मनस्विभिः मनस्विन् pos=a,g=m,c=3,n=p
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शत्रु शत्रु pos=n,comp=y
निवारणे निवारण pos=n,g=n,c=7,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
स्व स्व pos=a,comp=y
रक्षणे रक्षण pos=n,g=n,c=7,n=s
pos=i
अचल अचल pos=n,comp=y
वत् वत् pos=i
व्यवस्थितम् व्यवस्था pos=va,g=n,c=1,n=s,f=part