Original

यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः ।न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासकृत् ॥ १७ ॥

Segmented

यमौ रणे यत्र यम-उपमौ बले स सात्यकिः यत्र च देवकी-सुतः न तद् बलम् कापुरुषो ऽभ्युपेयिवान् निवर्तते मृत्यु-मुखात् इव असकृत्

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
यम यम pos=n,comp=y
उपमौ उपम pos=a,g=m,c=1,n=d
बले बल pos=n,g=n,c=7,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
pos=i
देवकी देवकी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
कापुरुषो कापुरुष pos=n,g=m,c=1,n=s
ऽभ्युपेयिवान् अभ्युपे pos=va,g=m,c=1,n=s,f=part
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
मृत्यु मृत्यु pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
इव इव pos=i
असकृत् असकृत् pos=i