Original

युधिष्ठिरो धृतिमतिधर्मतत्त्ववान्वृकोदरो गजशततुल्यविक्रमः ।तथार्जुनस्त्रिदशवरात्मजो यतो न तद्बलं सुजयमथामरैरपि ॥ १६ ॥

Segmented

युधिष्ठिरो धृति-मति-धर्म-तत्त्ववत् वृकोदरो गज-शत-तुल्य-विक्रमः तथा अर्जुनः त्रिदश-वर-आत्मजः यतो न तद् बलम् सु जयम् अथ अमरैः अपि

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धृति धृति pos=n,comp=y
मति मति pos=n,comp=y
धर्म धर्म pos=n,comp=y
तत्त्ववत् तत्त्ववत् pos=a,g=m,c=1,n=s
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
शत शत pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तथा तथा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
वर वर pos=a,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
यतो यतस् pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
सु सु pos=i
जयम् जय pos=n,g=n,c=1,n=s
अथ अथ pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
अपि अपि pos=i