Original

अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेरयन्यमसदनं रणे चरन् ।यशः परं जगति विभाव्य वर्तिता परैर्हतो युधि शयिताथ वा पुनः ॥ १५ ॥

Segmented

अहम् तु तान् कुरु-वृषभान् अजिह्मगैः यम-सदनम् यमसदनम् रणे यशः परम् जगति विभाव्य वर्तिता परैः हतो युधि शयिता अथ वा पुनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
वृषभान् वृषभ pos=n,g=m,c=2,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
यम यम pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
यमसदनम् रण pos=n,g=m,c=7,n=s
रणे चर् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
विभाव्य विभावय् pos=vi
वर्तिता वृत् pos=v,p=3,n=s,l=lrt
परैः पर pos=n,g=m,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
शयिता शी pos=v,p=3,n=s,l=lrt
अथ अथ pos=i
वा वा pos=i
पुनः पुनर् pos=i