Original

समाहितं चात्मनि भारमीदृशं जगत्तथानित्यमिदं च लक्षये ।निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमाहवे भयम् ॥ १४ ॥

Segmented

समाहितम् च आत्मनि भारम् ईदृशम् जगत् तथा अनित्यम् इदम् च लक्षये निपातितम् च आहव-शौण्डम् आहवे कथम् नु कुर्याम् अहम् आहवे भयम्

Analysis

Word Lemma Parse
समाहितम् समाधा pos=va,g=m,c=2,n=s,f=part
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
भारम् भार pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अनित्यम् अनित्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
pos=i
आहव आहव pos=n,comp=y
शौण्डम् शौण्ड pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
नु नु pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
भयम् भय pos=n,g=n,c=2,n=s