Original

निपातिते शांतनवे महारथे दिवाकरे भूतलमास्थिते यथा ।न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः ॥ १२ ॥

Segmented

निपातिते शांतनवे महा-रथे दिवाकरे भू-तलम् आस्थिते यथा न पार्थिवाः सोढुम् अलम् धनंजयम् गिरि-प्रवोढृ इव अनिलम् द्रुमाः

Analysis

Word Lemma Parse
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
शांतनवे शांतनव pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
भू भू pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
आस्थिते आस्था pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सोढुम् सह् pos=vi
अलम् अलम् pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
प्रवोढृ प्रवोढृ pos=n,g=m,c=2,n=s
इव इव pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
द्रुमाः द्रुम pos=n,g=m,c=1,n=p