Original

कर्ण उवाच ।जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये ।भवत्सु तिष्ठत्स्विह पातितो रणे गिरिप्रकाशः कुरुपुंगवः कथम् ॥ ११ ॥

Segmented

कर्ण उवाच जगति अनित्ये सततम् प्रधावति प्रचिन्तयन्न् अस्थिरम् अद्य लक्षये भवत्सु स्था इह पातितो रणे गिरि-प्रकाशः कुरु-पुंगवः कथम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जगति जगन्त् pos=n,g=n,c=7,n=s
अनित्ये अनित्य pos=a,g=n,c=7,n=s
सततम् सततम् pos=i
प्रधावति प्रधाव् pos=va,g=n,c=7,n=s,f=part
प्रचिन्तयन्न् प्रचिन्तय् pos=va,g=m,c=1,n=s,f=part
अस्थिरम् अस्थिर pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
भवत्सु भवत् pos=a,g=m,c=7,n=p
स्था स्था pos=va,g=m,c=7,n=p,f=part
इह इह pos=i
पातितो पातय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
कथम् कथम् pos=i