Original

प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः ।अथाब्रवीद्धर्षकरं वचस्तदा रथर्षभान्सर्वमहारथर्षभः ॥ १० ॥

Segmented

प्रवर्तमाने तु पुनः महा-आहवे विगाह्यमानासु चमूषु पार्थिवैः अथ अब्रवीत् हर्ष-करम् वचः तदा रथ-ऋषभान् सर्व-महा-रथ-ऋषभः

Analysis

Word Lemma Parse
प्रवर्तमाने प्रवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
पुनः पुनर् pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विगाह्यमानासु विगाह् pos=va,g=f,c=7,n=p,f=part
चमूषु चमू pos=n,g=f,c=7,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हर्ष हर्ष pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
रथ रथ pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s