Original

संजय उवाच ।हतं भीष्ममाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम् ।सोदर्यवद्व्यसनात्सूतपुत्रः संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥ १ ॥

Segmented

संजय उवाच हतम् भीष्मम् आधिरथिः विदित्वा भिन्नाम् नावम् इव अति अगाधे कुरूणाम् सोदर्य-वत् व्यसनात् सूतपुत्रः संतारय् ते पुत्रस्य सेनाम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आधिरथिः आधिरथि pos=n,g=m,c=1,n=s
विदित्वा विद् pos=vi
भिन्नाम् भिद् pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
अति अति pos=i
अगाधे अगाध pos=a,g=m,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सोदर्य सोदर्य pos=a,comp=y
वत् वत् pos=i
व्यसनात् व्यसन pos=n,g=n,c=5,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
संतारय् संतारय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s