Original

भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः ।अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः ॥ ९ ॥

Segmented

भूरिश्रवाः शलः शल्यः सोमदत्तः च बाह्लिकः अक्षौहिण्या वृता वीरा दक्षिणम् पक्षम् आश्रिताः

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
वृता वृ pos=va,g=m,c=1,n=p,f=part
वीरा वीर pos=n,g=m,c=1,n=p
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part