Original

ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः ।गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः ॥ ८ ॥

Segmented

ग्रीवायाम् शूरसेनाः च दरदा मद्र-केकयाः गज-अश्व-रथ-पत्ति-औघाः तस्थुः शत-सहस्रशस्

Analysis

Word Lemma Parse
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
pos=i
दरदा दरद pos=n,g=m,c=1,n=p
मद्र मद्र pos=n,comp=y
केकयाः केकय pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
औघाः औघ pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i