Original

कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः ।शका यवनकाम्बोजास्तथा हंसपदाश्च ये ॥ ७ ॥

Segmented

कलिङ्गाः सिंहलाः प्राच्याः शूर-आभीराः दशेरकाः शका यवन-काम्बोजाः तथा हंसपदाः च ये

Analysis

Word Lemma Parse
कलिङ्गाः कलिङ्ग pos=n,g=m,c=1,n=p
सिंहलाः सिंहल pos=n,g=m,c=1,n=p
प्राच्याः प्राच्य pos=a,g=m,c=1,n=p
शूर शूर pos=n,comp=y
आभीराः आभीर pos=n,g=m,c=1,n=p
दशेरकाः दशेरक pos=n,g=m,c=1,n=p
शका शक pos=n,g=m,c=1,n=p
यवन यवन pos=n,comp=y
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
तथा तथा pos=i
हंसपदाः हंसपद pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p