Original

वर्तमाने तथा युद्धे घोररूपे भयंकरे ।मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ६४ ॥

Segmented

वर्तमाने तथा युद्धे घोर-रूपे भयंकरे मोहयित्वा परान् द्रोणो युधिष्ठिरम् उपाद्रवत्

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=n,c=7,n=s
भयंकरे भयंकर pos=a,g=n,c=7,n=s
मोहयित्वा मोहय् pos=vi
परान् पर pos=n,g=m,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan