Original

शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु ।न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥ ६३ ॥

Segmented

शर-वर्ष-अभिवृष्टेषु योधेषु अजित-लक्ष्मन् न हि स्व-चित्त-ताम् लेभे कश्चिद् आहन्-लक्षणः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अभिवृष्टेषु अभिवृष् pos=va,g=m,c=7,n=p,f=part
योधेषु योध pos=n,g=m,c=7,n=p
अजित अजित pos=a,comp=y
लक्ष्मन् लक्ष्मन् pos=n,g=m,c=7,n=p
pos=i
हि हि pos=i
स्व स्व pos=a,comp=y
चित्त चित्त pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आहन् आहन् pos=va,comp=y,f=part
लक्षणः लक्षण pos=n,g=m,c=1,n=s