Original

तं वाहनमहानौभिर्योधा जयधनैषिणः ।अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे ॥ ६२ ॥

Segmented

तम् वाहन-महा-नौ योधा जय-धन-एषिणः अवगाह्य अवमज्ज् न एव मोहम् प्रचक्रिरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वाहन वाहन pos=n,comp=y
महा महत् pos=a,comp=y
नौ नौ pos=n,g=,c=3,n=p
योधा योध pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
धन धन pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
अवगाह्य अवगाह् pos=vi
अवमज्ज् अवमज्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit