Original

स गजौघमहावेगः परासुनरशैवलः ।रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥ ६१ ॥

Segmented

स गज-ओघ-महा-वेगः परासु-नर-शैवलः रथ-ओघ-तुमुल-आवर्तः प्रबभौ सैन्य-सागरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
ओघ ओघ pos=n,comp=y
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
परासु परासु pos=a,comp=y
नर नर pos=n,comp=y
शैवलः शैवल pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
ओघ ओघ pos=n,comp=y
तुमुल तुमुल pos=a,comp=y
आवर्तः आवर्त pos=n,g=m,c=1,n=s
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
सैन्य सैन्य pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s