Original

हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः ।संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः ॥ ६० ॥

Segmented

हय-ओघाः च रथ-ओघाः च नर-ओघाः च निपातिताः संवृत्ताः पुनः आवृत्ता बहुधा रथ-नेमि

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
संवृत्ताः संवृत् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
आवृत्ता आवृत् pos=va,g=m,c=1,n=p,f=part
बहुधा बहुधा pos=i
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,g=m,c=3,n=p