Original

चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः ।भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् ॥ ६ ॥

Segmented

चक्षुषी कृतवर्मा च गौतमः च अस् वरः भूतवर्मा क्षेमशर्मा करकर्षः च वीर्यवान्

Analysis

Word Lemma Parse
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
अस् अस् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
भूतवर्मा भूतवर्मन् pos=n,g=m,c=1,n=s
क्षेमशर्मा क्षेमशर्मन् pos=n,g=m,c=1,n=s
करकर्षः करकर्ष pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s