Original

शोणितैः सिच्यमानानि वस्त्राणि कवचानि च ।छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥ ५९ ॥

Segmented

शोणितैः सिच्यमानानि वस्त्राणि कवचानि च छत्राणि च पताकाः च सर्वम् रक्तम् अदृश्यत

Analysis

Word Lemma Parse
शोणितैः शोणित pos=n,g=n,c=3,n=p
सिच्यमानानि सिच् pos=va,g=n,c=1,n=p,f=part
वस्त्राणि वस्त्र pos=n,g=n,c=1,n=p
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i
छत्राणि छत्त्र pos=n,g=n,c=1,n=p
pos=i
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
रक्तम् रक्त pos=a,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan