Original

आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे ।दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥ ५८ ॥

Segmented

गुल्फेभ्यो ऽवसीदन्त नराः शोणित-कर्दमे दीप्यमानैः परिक्षिप्ता दावैः इव महा-द्रुमाः

Analysis

Word Lemma Parse
गुल्फेभ्यो गुल्फ pos=n,g=m,c=5,n=p
ऽवसीदन्त अवसद् pos=v,p=3,n=p,l=lan
नराः नर pos=n,g=m,c=1,n=p
शोणित शोणित pos=n,comp=y
कर्दमे कर्दम pos=n,g=m,c=7,n=s
दीप्यमानैः दीप् pos=va,g=m,c=3,n=p,f=part
परिक्षिप्ता परिक्षिप् pos=va,g=m,c=1,n=p,f=part
दावैः दाव pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p