Original

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन ॥ ५७ ॥

Segmented

जघान अत्र पिता पुत्रम् पुत्रः च पितरम् तथा इति आसीत् तुमुलम् युद्धम् न प्रज्ञायत किंचन

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
प्रज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s