Original

रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः ।हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥ ५६ ॥

Segmented

रथाः च रथिभिः हीना निर्मनुष्याः च वाजिनः हत-आरोहाः च मातङ्गा दिशो जग्मुः शर-आतुराः

Analysis

Word Lemma Parse
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
रथिभिः रथिन् pos=n,g=m,c=3,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
निर्मनुष्याः निर्मनुष्य pos=a,g=m,c=1,n=p
pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
मातङ्गा मातंग pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p