Original

प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः ।सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥ ५५ ॥

Segmented

प्रमथ्य च विषाण-अग्रैः समुत्क्षिप्य च वारणैः स चक्राः च विचक्राः च रथैः एव महा-रथाः

Analysis

Word Lemma Parse
प्रमथ्य प्रमथ् pos=vi
pos=i
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
समुत्क्षिप्य समुत्क्षिप् pos=vi
pos=i
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
चक्राः चक्र pos=n,g=m,c=1,n=p
pos=i
विचक्राः विचक्र pos=a,g=m,c=1,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p