Original

क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः ।परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश ॥ ५३ ॥

Segmented

क्रौञ्च-वत् विनदन्तो ऽन्ये नाराच-अभिहताः गजाः परान् स्वान् च अपि मृद्नन्तः परिपेतुः दिशो दश

Analysis

Word Lemma Parse
क्रौञ्च क्रौञ्च pos=n,comp=y
वत् वत् pos=i
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
ऽन्ये अन्य pos=n,g=m,c=1,n=p
नाराच नाराच pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
गजाः गज pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
मृद्नन्तः मृद् pos=va,g=m,c=1,n=p,f=part
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p