Original

गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे ।रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥ ५२ ॥

Segmented

गज-स्थाः च महामात्रा निर्भिन्न-हृदयाः रणे रथिभिः पातिता भल्लैः विकीर्ण-अङ्कुश-तोमराः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
महामात्रा महामात्र pos=n,g=m,c=1,n=p
निर्भिन्न निर्भिद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
रथिभिः रथिन् pos=n,g=m,c=3,n=p
पातिता पातय् pos=va,g=m,c=1,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
विकीर्ण विकृ pos=va,comp=y,f=part
अङ्कुश अङ्कुश pos=n,comp=y
तोमराः तोमर pos=n,g=m,c=1,n=p