Original

मुखमासीत्सुपर्णस्य भारद्वाजो महारथः ।शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह ॥ ५ ॥

Segmented

मुखम् आसीत् सुपर्णस्य भारद्वाजो महा-रथः शिरो दुर्योधनो राजा सोदर्यैः स अनुगैः सह

Analysis

Word Lemma Parse
मुखम् मुख pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सुपर्णस्य सुपर्ण pos=n,g=m,c=6,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
pos=i
अनुगैः अनुग pos=a,g=m,c=3,n=p
सह सह pos=i