Original

ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः ।पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः ॥ ४९ ॥

Segmented

ताडिताः ताडय् च तोमर-ऋष्टि-परश्वधैः पेतुः आर्त-स्वरम् कृत्वा तदा विशसने गजाः

Analysis

Word Lemma Parse
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
ताडय् ताडय् pos=va,g=m,c=1,n=p,f=part
pos=i
तोमर तोमर pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तदा तदा pos=i
विशसने विशसन pos=n,g=n,c=7,n=s
गजाः गज pos=n,g=m,c=1,n=p