Original

निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः ।छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् ॥ ४७ ॥

Segmented

निर्मनुष्याः च मातङ्गा विनद् ततस् ततस् छिन्न-अभ्राणि इव संपेतुः सम्प्रविश्य परस्परम्

Analysis

Word Lemma Parse
निर्मनुष्याः निर्मनुष्य pos=a,g=m,c=1,n=p
pos=i
मातङ्गा मातंग pos=n,g=m,c=1,n=p
विनद् विनद् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
छिन्न छिद् pos=va,comp=y,f=part
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
इव इव pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
सम्प्रविश्य सम्प्रविश् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s