Original

विषाणाभिहताश्चापि केचित्तत्र गजा गजैः ।चक्रुरार्तस्वरं घोरमुत्पातजलदा इव ॥ ४४ ॥

Segmented

विषाण-अभिहताः च अपि केचित् तत्र गजा गजैः चक्रुः आर्त-स्वरम् घोरम् उत्पात-जलदाः इव

Analysis

Word Lemma Parse
विषाण विषाण pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गजा गज pos=n,g=m,c=1,n=p
गजैः गज pos=n,g=m,c=3,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
उत्पात उत्पात pos=n,comp=y
जलदाः जलद pos=n,g=m,c=1,n=p
इव इव pos=i