Original

तोमराभिहताः केचिद्बाणैश्च परमद्विपाः ।वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् ॥ ४३ ॥

Segmented

तोमर-अभिहताः केचिद् बाणैः च परम-द्विपाः वित्रेसुः सर्व-भूतानाम् शब्दम् एव अपरे ऽव्रजन्

Analysis

Word Lemma Parse
तोमर तोमर pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
परम परम pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शब्दम् शब्द pos=n,g=m,c=2,n=s
एव एव pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ऽव्रजन् व्रज् pos=v,p=3,n=p,l=lan