Original

तेषामाहन्यमानानां बाणतोमरवृष्टिभिः ।वारणानां रवो जज्ञे मेघानामिव संप्लवे ॥ ४२ ॥

Segmented

तेषाम् आहन्यमानानाम् बाण-तोमर-वृष्टिभिः वारणानाम् रवो जज्ञे मेघानाम् इव संप्लवे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आहन्यमानानाम् आहन् pos=va,g=m,c=6,n=p,f=part
बाण बाण pos=n,comp=y
तोमर तोमर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
वारणानाम् वारण pos=n,g=m,c=6,n=p
रवो रव pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मेघानाम् मेघ pos=n,g=m,c=6,n=p
इव इव pos=i
संप्लवे सम्प्लव pos=n,g=m,c=7,n=s