Original

विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः ।संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी ॥ ४१ ॥

Segmented

विक्षरद्भिः नदद्भिः च निपत् च वारणैः संबभूव मही कीर्णा मेघैः द्यौः इव शारदी

Analysis

Word Lemma Parse
विक्षरद्भिः विक्षर् pos=va,g=m,c=3,n=p,f=part
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
pos=i
निपत् निपत् pos=va,g=m,c=3,n=p,f=part
pos=i
वारणैः वारण pos=n,g=m,c=3,n=p
संबभूव सम्भू pos=v,p=3,n=s,l=lit
मही मही pos=n,g=f,c=1,n=s
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
मेघैः मेघ pos=n,g=m,c=3,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
शारदी शारद pos=a,g=f,c=1,n=s