Original

विप्रकीर्णपताकास्ते विषाणजनिताग्नयः ।बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥ ४० ॥

Segmented

विप्रकीर्ण-पताका ते विषाण-जनित-अग्नयः बभूवुः खम् समासाद्य स विद्युतः इव अम्बुदाः

Analysis

Word Lemma Parse
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
पताका पताका pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विषाण विषाण pos=n,comp=y
जनित जनय् pos=va,comp=y,f=part
अग्नयः अग्नि pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
खम् pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p