Original

व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा ।व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥ ४ ॥

Segmented

व्यूहम् दृष्ट्वा सुपर्णम् तु भारद्वाज-कृतम् तदा व्यूहेन मण्डली-अर्धेन प्रत्यव्यूहद् युधिष्ठिरः

Analysis

Word Lemma Parse
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
तु तु pos=i
भारद्वाज भारद्वाज pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
व्यूहेन व्यूह pos=n,g=m,c=3,n=s
मण्डली मण्डल pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
प्रत्यव्यूहद् प्रतिव्यूह् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s