Original

तेषां संसक्तगात्राणां कर्षतामितरेतरम् ।दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत ॥ ३९ ॥

Segmented

तेषाम् संसक्त-गात्राणाम् कर्षताम् इतरेतरम् दन्त-संघात-संघर्षात् स धूमः ऽग्निः अजायत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संसक्त संसञ्ज् pos=va,comp=y,f=part
गात्राणाम् गात्र pos=n,g=m,c=6,n=p
कर्षताम् कृष् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
दन्त दन्त pos=n,comp=y
संघात संघात pos=n,comp=y
संघर्षात् संघर्ष pos=n,g=m,c=5,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan