Original

चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु ।तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे ॥ ३५ ॥

Segmented

चूडामणिषु निष्केषु भूषणेषु असि-चर्मन् तेषाम् आदित्य-वर्ण-आभ मरीच्यः प्रचकाशिरे

Analysis

Word Lemma Parse
चूडामणिषु चूडामणि pos=n,g=m,c=7,n=p
निष्केषु निष्क pos=n,g=m,c=7,n=p
भूषणेषु भूषण pos=n,g=n,c=7,n=p
असि असि pos=n,comp=y
चर्मन् चर्मन् pos=n,g=n,c=7,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
आदित्य आदित्य pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभ आभ pos=a,g=f,c=1,n=p
मरीच्यः मरीचि pos=n,g=f,c=1,n=p
प्रचकाशिरे प्रकाश् pos=v,p=3,n=p,l=lit