Original

नैव स्वे न परे राजन्नज्ञायन्त परस्परम् ।अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत ॥ ३४ ॥

Segmented

न एव स्वे न परे राजन्न् अज्ञायन्त परस्परम् अनुमानेन संज्ञाभिः युद्धम् तत् समवर्तत

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
स्वे स्व pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अज्ञायन्त ज्ञा pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
संज्ञाभिः संज्ञा pos=n,g=f,c=3,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
समवर्तत संवृत् pos=v,p=3,n=s,l=lan