Original

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः ।तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥ ३२ ॥

Segmented

अनिलेन यथा अभ्राणि विच्छिन्नानि समन्ततः तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित् क्वचित्

Analysis

Word Lemma Parse
अनिलेन अनिल pos=n,g=m,c=3,n=s
यथा यथा pos=i
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
विच्छिन्नानि विच्छिद् pos=va,g=n,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
तथा तथा pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
विच्छिन्नानि विच्छिद् pos=va,g=n,c=1,n=p,f=part
क्वचित् क्वचिद् pos=i
क्वचित् क्वचिद् pos=i