Original

तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः ।द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥ ३१ ॥

Segmented

तयोः विषक्तयोः संख्ये पाञ्चाल्य-कुरु-मुख्ययोः द्रोणो यौधिष्ठिरम् सैन्यम् बहुधा व्यधमत् शरैः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
विषक्तयोः विषञ्ज् pos=va,g=m,c=6,n=d,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पाञ्चाल्य पाञ्चाल्य pos=a,comp=y
कुरु कुरु pos=n,comp=y
मुख्ययोः मुख्य pos=a,g=m,c=6,n=d
द्रोणो द्रोण pos=n,g=m,c=1,n=s
यौधिष्ठिरम् यौधिष्ठिर pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
बहुधा बहुधा pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p