Original

द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः ।नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥ ३० ॥

Segmented

द्रोणम् आवारितम् दृष्ट्वा भृश-आयस्तः ते आत्मजः नाना लिङ्गैः शर-व्रातैः पार्षतम् सममोहयत्

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आवारितम् आवारय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भृश भृश pos=a,comp=y
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
सममोहयत् संमोहय् pos=v,p=3,n=s,l=lan