Original

व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् ।अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥ ३ ॥

Segmented

व्यूढ-अनीकः ततस् द्रोणः पाण्डवानाम् महा-चमूम् अभ्ययाद् भरत-श्रेष्ठ धर्मराज-जिघृक्षया

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकः अनीक pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
अभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
धर्मराज धर्मराज pos=n,comp=y
जिघृक्षया जिघृक्षा pos=n,g=f,c=3,n=s