Original

स संप्रहारस्तुमुलः समरूप इवाभवत् ।पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥ २८ ॥

Segmented

स सम्प्रहारः तुमुलः सम-रूपः इव अभवत् पार्षतस्य च शूरस्य दुर्मुखस्य च भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
सम सम pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
pos=i
शूरस्य शूर pos=n,g=m,c=6,n=s
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s