Original

तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः ।प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् ॥ २७ ॥

Segmented

तम् तु सम्प्रेक्ष्य पुत्रः ते दुर्मुखः शत्रु-कर्शनः प्रियम् चिकीर्षन् द्रोणस्य धृष्टद्युम्नम् अवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan