Original

अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् ।क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥ २६ ॥

Segmented

अनिष्ट-दर्शनम् दृष्ट्वा धृष्टद्युम्नम् अवस्थितम् क्षणेन एव भवत् द्रोणो न अति हृष्ट-मनाः इव

Analysis

Word Lemma Parse
अनिष्ट अनिष्ट pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
भवत् भू pos=v,p=3,n=s,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
इव इव pos=i